Declension table of ānandavimala

Deva

MasculineSingularDualPlural
Nominativeānandavimalaḥ ānandavimalau ānandavimalāḥ
Vocativeānandavimala ānandavimalau ānandavimalāḥ
Accusativeānandavimalam ānandavimalau ānandavimalān
Instrumentalānandavimalena ānandavimalābhyām ānandavimalaiḥ
Dativeānandavimalāya ānandavimalābhyām ānandavimalebhyaḥ
Ablativeānandavimalāt ānandavimalābhyām ānandavimalebhyaḥ
Genitiveānandavimalasya ānandavimalayoḥ ānandavimalānām
Locativeānandavimale ānandavimalayoḥ ānandavimaleṣu

Compound ānandavimala -

Adverb -ānandavimalam -ānandavimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria