Declension table of ?ānandaveda

Deva

MasculineSingularDualPlural
Nominativeānandavedaḥ ānandavedau ānandavedāḥ
Vocativeānandaveda ānandavedau ānandavedāḥ
Accusativeānandavedam ānandavedau ānandavedān
Instrumentalānandavedena ānandavedābhyām ānandavedaiḥ ānandavedebhiḥ
Dativeānandavedāya ānandavedābhyām ānandavedebhyaḥ
Ablativeānandavedāt ānandavedābhyām ānandavedebhyaḥ
Genitiveānandavedasya ānandavedayoḥ ānandavedānām
Locativeānandavede ānandavedayoḥ ānandavedeṣu

Compound ānandaveda -

Adverb -ānandavedam -ānandavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria