Declension table of ?ānandavardhanā

Deva

FeminineSingularDualPlural
Nominativeānandavardhanā ānandavardhane ānandavardhanāḥ
Vocativeānandavardhane ānandavardhane ānandavardhanāḥ
Accusativeānandavardhanām ānandavardhane ānandavardhanāḥ
Instrumentalānandavardhanayā ānandavardhanābhyām ānandavardhanābhiḥ
Dativeānandavardhanāyai ānandavardhanābhyām ānandavardhanābhyaḥ
Ablativeānandavardhanāyāḥ ānandavardhanābhyām ānandavardhanābhyaḥ
Genitiveānandavardhanāyāḥ ānandavardhanayoḥ ānandavardhanānām
Locativeānandavardhanāyām ānandavardhanayoḥ ānandavardhanāsu

Adverb -ānandavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria