Declension table of ?ānandavallī

Deva

FeminineSingularDualPlural
Nominativeānandavallī ānandavallyau ānandavallyaḥ
Vocativeānandavalli ānandavallyau ānandavallyaḥ
Accusativeānandavallīm ānandavallyau ānandavallīḥ
Instrumentalānandavallyā ānandavallībhyām ānandavallībhiḥ
Dativeānandavallyai ānandavallībhyām ānandavallībhyaḥ
Ablativeānandavallyāḥ ānandavallībhyām ānandavallībhyaḥ
Genitiveānandavallyāḥ ānandavallyoḥ ānandavallīnām
Locativeānandavallyām ānandavallyoḥ ānandavallīṣu

Compound ānandavalli - ānandavallī -

Adverb -ānandavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria