Declension table of ?ānandathu_ā

Deva

FeminineSingularDualPlural
Nominativeānandathu_ā ānandathu_e ānandathu_āḥ
Vocativeānandathu_e ānandathu_e ānandathu_āḥ
Accusativeānandathu_ām ānandathu_e ānandathu_āḥ
Instrumentalānandathu_ayā ānandathu_ābhyām ānandathu_ābhiḥ
Dativeānandathu_āyai ānandathu_ābhyām ānandathu_ābhyaḥ
Ablativeānandathu_āyāḥ ānandathu_ābhyām ānandathu_ābhyaḥ
Genitiveānandathu_āyāḥ ānandathu_ayoḥ ānandathu_ānām
Locativeānandathu_āyām ānandathu_ayoḥ ānandathu_āsu

Adverb -ānandathu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria