Declension table of ?ānandathu

Deva

NeuterSingularDualPlural
Nominativeānandathu ānandathunī ānandathūni
Vocativeānandathu ānandathunī ānandathūni
Accusativeānandathu ānandathunī ānandathūni
Instrumentalānandathunā ānandathubhyām ānandathubhiḥ
Dativeānandathune ānandathubhyām ānandathubhyaḥ
Ablativeānandathunaḥ ānandathubhyām ānandathubhyaḥ
Genitiveānandathunaḥ ānandathunoḥ ānandathūnām
Locativeānandathuni ānandathunoḥ ānandathuṣu

Compound ānandathu -

Adverb -ānandathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria