Declension table of ?ānandatāṇḍavapura

Deva

NeuterSingularDualPlural
Nominativeānandatāṇḍavapuram ānandatāṇḍavapure ānandatāṇḍavapurāṇi
Vocativeānandatāṇḍavapura ānandatāṇḍavapure ānandatāṇḍavapurāṇi
Accusativeānandatāṇḍavapuram ānandatāṇḍavapure ānandatāṇḍavapurāṇi
Instrumentalānandatāṇḍavapureṇa ānandatāṇḍavapurābhyām ānandatāṇḍavapuraiḥ
Dativeānandatāṇḍavapurāya ānandatāṇḍavapurābhyām ānandatāṇḍavapurebhyaḥ
Ablativeānandatāṇḍavapurāt ānandatāṇḍavapurābhyām ānandatāṇḍavapurebhyaḥ
Genitiveānandatāṇḍavapurasya ānandatāṇḍavapurayoḥ ānandatāṇḍavapurāṇām
Locativeānandatāṇḍavapure ānandatāṇḍavapurayoḥ ānandatāṇḍavapureṣu

Compound ānandatāṇḍavapura -

Adverb -ānandatāṇḍavapuram -ānandatāṇḍavapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria