Declension table of ānandarūpā

Deva

FeminineSingularDualPlural
Nominativeānandarūpā ānandarūpe ānandarūpāḥ
Vocativeānandarūpe ānandarūpe ānandarūpāḥ
Accusativeānandarūpām ānandarūpe ānandarūpāḥ
Instrumentalānandarūpayā ānandarūpābhyām ānandarūpābhiḥ
Dativeānandarūpāyai ānandarūpābhyām ānandarūpābhyaḥ
Ablativeānandarūpāyāḥ ānandarūpābhyām ānandarūpābhyaḥ
Genitiveānandarūpāyāḥ ānandarūpayoḥ ānandarūpāṇām
Locativeānandarūpāyām ānandarūpayoḥ ānandarūpāsu

Adverb -ānandarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria