Declension table of ānandarūpāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandarūpā | ānandarūpe | ānandarūpāḥ |
Vocative | ānandarūpe | ānandarūpe | ānandarūpāḥ |
Accusative | ānandarūpām | ānandarūpe | ānandarūpāḥ |
Instrumental | ānandarūpayā | ānandarūpābhyām | ānandarūpābhiḥ |
Dative | ānandarūpāyai | ānandarūpābhyām | ānandarūpābhyaḥ |
Ablative | ānandarūpāyāḥ | ānandarūpābhyām | ānandarūpābhyaḥ |
Genitive | ānandarūpāyāḥ | ānandarūpayoḥ | ānandarūpāṇām |
Locative | ānandarūpāyām | ānandarūpayoḥ | ānandarūpāsu |