Declension table of ?ānandarūpā

Deva

FeminineSingularDualPlural
Nominativeānandarūpā ānandarūpe ānandarūpāḥ
Vocativeānandarūpe ānandarūpe ānandarūpāḥ
Accusativeānandarūpām ānandarūpe ānandarūpāḥ
Instrumentalānandarūpayā ānandarūpābhyām ānandarūpābhiḥ
Dativeānandarūpāyai ānandarūpābhyām ānandarūpābhyaḥ
Ablativeānandarūpāyāḥ ānandarūpābhyām ānandarūpābhyaḥ
Genitiveānandarūpāyāḥ ānandarūpayoḥ ānandarūpāṇām
Locativeānandarūpāyām ānandarūpayoḥ ānandarūpāsu

Adverb -ānandarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria