Declension table of ?ānandarūpa

Deva

NeuterSingularDualPlural
Nominativeānandarūpam ānandarūpe ānandarūpāṇi
Vocativeānandarūpa ānandarūpe ānandarūpāṇi
Accusativeānandarūpam ānandarūpe ānandarūpāṇi
Instrumentalānandarūpeṇa ānandarūpābhyām ānandarūpaiḥ
Dativeānandarūpāya ānandarūpābhyām ānandarūpebhyaḥ
Ablativeānandarūpāt ānandarūpābhyām ānandarūpebhyaḥ
Genitiveānandarūpasya ānandarūpayoḥ ānandarūpāṇām
Locativeānandarūpe ānandarūpayoḥ ānandarūpeṣu

Compound ānandarūpa -

Adverb -ānandarūpam -ānandarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria