Declension table of ānandarūpa

Deva

MasculineSingularDualPlural
Nominativeānandarūpaḥ ānandarūpau ānandarūpāḥ
Vocativeānandarūpa ānandarūpau ānandarūpāḥ
Accusativeānandarūpam ānandarūpau ānandarūpān
Instrumentalānandarūpeṇa ānandarūpābhyām ānandarūpaiḥ
Dativeānandarūpāya ānandarūpābhyām ānandarūpebhyaḥ
Ablativeānandarūpāt ānandarūpābhyām ānandarūpebhyaḥ
Genitiveānandarūpasya ānandarūpayoḥ ānandarūpāṇām
Locativeānandarūpe ānandarūpayoḥ ānandarūpeṣu

Compound ānandarūpa -

Adverb -ānandarūpam -ānandarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria