Declension table of ?ānandarūpa

Deva

MasculineSingularDualPlural
Nominativeānandarūpaḥ ānandarūpau ānandarūpāḥ
Vocativeānandarūpa ānandarūpau ānandarūpāḥ
Accusativeānandarūpam ānandarūpau ānandarūpān
Instrumentalānandarūpeṇa ānandarūpābhyām ānandarūpaiḥ ānandarūpebhiḥ
Dativeānandarūpāya ānandarūpābhyām ānandarūpebhyaḥ
Ablativeānandarūpāt ānandarūpābhyām ānandarūpebhyaḥ
Genitiveānandarūpasya ānandarūpayoḥ ānandarūpāṇām
Locativeānandarūpe ānandarūpayoḥ ānandarūpeṣu

Compound ānandarūpa -

Adverb -ānandarūpam -ānandarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria