Declension table of ?ānandarāya

Deva

MasculineSingularDualPlural
Nominativeānandarāyaḥ ānandarāyau ānandarāyāḥ
Vocativeānandarāya ānandarāyau ānandarāyāḥ
Accusativeānandarāyam ānandarāyau ānandarāyān
Instrumentalānandarāyeṇa ānandarāyābhyām ānandarāyaiḥ ānandarāyebhiḥ
Dativeānandarāyāya ānandarāyābhyām ānandarāyebhyaḥ
Ablativeānandarāyāt ānandarāyābhyām ānandarāyebhyaḥ
Genitiveānandarāyasya ānandarāyayoḥ ānandarāyāṇām
Locativeānandarāye ānandarāyayoḥ ānandarāyeṣu

Compound ānandarāya -

Adverb -ānandarāyam -ānandarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria