Declension table of ānandarāya

Deva

MasculineSingularDualPlural
Nominativeānandarāyaḥ ānandarāyau ānandarāyāḥ
Vocativeānandarāya ānandarāyau ānandarāyāḥ
Accusativeānandarāyam ānandarāyau ānandarāyān
Instrumentalānandarāyeṇa ānandarāyābhyām ānandarāyaiḥ
Dativeānandarāyāya ānandarāyābhyām ānandarāyebhyaḥ
Ablativeānandarāyāt ānandarāyābhyām ānandarāyebhyaḥ
Genitiveānandarāyasya ānandarāyayoḥ ānandarāyāṇām
Locativeānandarāye ānandarāyayoḥ ānandarāyeṣu

Compound ānandarāya -

Adverb -ānandarāyam -ānandarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria