Declension table of ?ānandapūrṇa

Deva

MasculineSingularDualPlural
Nominativeānandapūrṇaḥ ānandapūrṇau ānandapūrṇāḥ
Vocativeānandapūrṇa ānandapūrṇau ānandapūrṇāḥ
Accusativeānandapūrṇam ānandapūrṇau ānandapūrṇān
Instrumentalānandapūrṇena ānandapūrṇābhyām ānandapūrṇaiḥ ānandapūrṇebhiḥ
Dativeānandapūrṇāya ānandapūrṇābhyām ānandapūrṇebhyaḥ
Ablativeānandapūrṇāt ānandapūrṇābhyām ānandapūrṇebhyaḥ
Genitiveānandapūrṇasya ānandapūrṇayoḥ ānandapūrṇānām
Locativeānandapūrṇe ānandapūrṇayoḥ ānandapūrṇeṣu

Compound ānandapūrṇa -

Adverb -ānandapūrṇam -ānandapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria