Declension table of ?ānandaprabhā

Deva

FeminineSingularDualPlural
Nominativeānandaprabhā ānandaprabhe ānandaprabhāḥ
Vocativeānandaprabhe ānandaprabhe ānandaprabhāḥ
Accusativeānandaprabhām ānandaprabhe ānandaprabhāḥ
Instrumentalānandaprabhayā ānandaprabhābhyām ānandaprabhābhiḥ
Dativeānandaprabhāyai ānandaprabhābhyām ānandaprabhābhyaḥ
Ablativeānandaprabhāyāḥ ānandaprabhābhyām ānandaprabhābhyaḥ
Genitiveānandaprabhāyāḥ ānandaprabhayoḥ ānandaprabhāṇām
Locativeānandaprabhāyām ānandaprabhayoḥ ānandaprabhāsu

Adverb -ānandaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria