Declension table of ānandaprabhā

Deva

FeminineSingularDualPlural
Nominativeānandaprabhā ānandaprabhe ānandaprabhāḥ
Vocativeānandaprabhe ānandaprabhe ānandaprabhāḥ
Accusativeānandaprabhām ānandaprabhe ānandaprabhāḥ
Instrumentalānandaprabhayā ānandaprabhābhyām ānandaprabhābhiḥ
Dativeānandaprabhāyai ānandaprabhābhyām ānandaprabhābhyaḥ
Ablativeānandaprabhāyāḥ ānandaprabhābhyām ānandaprabhābhyaḥ
Genitiveānandaprabhāyāḥ ānandaprabhayoḥ ānandaprabhāṇām
Locativeānandaprabhāyām ānandaprabhayoḥ ānandaprabhāsu

Adverb -ānandaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria