Declension table of ānandanātha

Deva

MasculineSingularDualPlural
Nominativeānandanāthaḥ ānandanāthau ānandanāthāḥ
Vocativeānandanātha ānandanāthau ānandanāthāḥ
Accusativeānandanātham ānandanāthau ānandanāthān
Instrumentalānandanāthena ānandanāthābhyām ānandanāthaiḥ
Dativeānandanāthāya ānandanāthābhyām ānandanāthebhyaḥ
Ablativeānandanāthāt ānandanāthābhyām ānandanāthebhyaḥ
Genitiveānandanāthasya ānandanāthayoḥ ānandanāthānām
Locativeānandanāthe ānandanāthayoḥ ānandanātheṣu

Compound ānandanātha -

Adverb -ānandanātham -ānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria