Declension table of ānandanāthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandanāthaḥ | ānandanāthau | ānandanāthāḥ |
Vocative | ānandanātha | ānandanāthau | ānandanāthāḥ |
Accusative | ānandanātham | ānandanāthau | ānandanāthān |
Instrumental | ānandanāthena | ānandanāthābhyām | ānandanāthaiḥ |
Dative | ānandanāthāya | ānandanāthābhyām | ānandanāthebhyaḥ |
Ablative | ānandanāthāt | ānandanāthābhyām | ānandanāthebhyaḥ |
Genitive | ānandanāthasya | ānandanāthayoḥ | ānandanāthānām |
Locative | ānandanāthe | ānandanāthayoḥ | ānandanātheṣu |