Declension table of ?ānandamayakoṣa

Deva

MasculineSingularDualPlural
Nominativeānandamayakoṣaḥ ānandamayakoṣau ānandamayakoṣāḥ
Vocativeānandamayakoṣa ānandamayakoṣau ānandamayakoṣāḥ
Accusativeānandamayakoṣam ānandamayakoṣau ānandamayakoṣān
Instrumentalānandamayakoṣeṇa ānandamayakoṣābhyām ānandamayakoṣaiḥ ānandamayakoṣebhiḥ
Dativeānandamayakoṣāya ānandamayakoṣābhyām ānandamayakoṣebhyaḥ
Ablativeānandamayakoṣāt ānandamayakoṣābhyām ānandamayakoṣebhyaḥ
Genitiveānandamayakoṣasya ānandamayakoṣayoḥ ānandamayakoṣāṇām
Locativeānandamayakoṣe ānandamayakoṣayoḥ ānandamayakoṣeṣu

Compound ānandamayakoṣa -

Adverb -ānandamayakoṣam -ānandamayakoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria