Declension table of ānandamālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandamālā | ānandamāle | ānandamālāḥ |
Vocative | ānandamāle | ānandamāle | ānandamālāḥ |
Accusative | ānandamālām | ānandamāle | ānandamālāḥ |
Instrumental | ānandamālayā | ānandamālābhyām | ānandamālābhiḥ |
Dative | ānandamālāyai | ānandamālābhyām | ānandamālābhyaḥ |
Ablative | ānandamālāyāḥ | ānandamālābhyām | ānandamālābhyaḥ |
Genitive | ānandamālāyāḥ | ānandamālayoḥ | ānandamālānām |
Locative | ānandamālāyām | ānandamālayoḥ | ānandamālāsu |