Declension table of ?ānandamālā

Deva

FeminineSingularDualPlural
Nominativeānandamālā ānandamāle ānandamālāḥ
Vocativeānandamāle ānandamāle ānandamālāḥ
Accusativeānandamālām ānandamāle ānandamālāḥ
Instrumentalānandamālayā ānandamālābhyām ānandamālābhiḥ
Dativeānandamālāyai ānandamālābhyām ānandamālābhyaḥ
Ablativeānandamālāyāḥ ānandamālābhyām ānandamālābhyaḥ
Genitiveānandamālāyāḥ ānandamālayoḥ ānandamālānām
Locativeānandamālāyām ānandamālayoḥ ānandamālāsu

Adverb -ānandamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria