Declension table of ?ānandalahari

Deva

FeminineSingularDualPlural
Nominativeānandalahariḥ ānandalaharī ānandalaharayaḥ
Vocativeānandalahare ānandalaharī ānandalaharayaḥ
Accusativeānandalaharim ānandalaharī ānandalaharīḥ
Instrumentalānandalaharyā ānandalaharibhyām ānandalaharibhiḥ
Dativeānandalaharyai ānandalaharaye ānandalaharibhyām ānandalaharibhyaḥ
Ablativeānandalaharyāḥ ānandalahareḥ ānandalaharibhyām ānandalaharibhyaḥ
Genitiveānandalaharyāḥ ānandalahareḥ ānandalaharyoḥ ānandalaharīṇām
Locativeānandalaharyām ānandalaharau ānandalaharyoḥ ānandalahariṣu

Compound ānandalahari -

Adverb -ānandalahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria