Declension table of ?ānandakośa

Deva

MasculineSingularDualPlural
Nominativeānandakośaḥ ānandakośau ānandakośāḥ
Vocativeānandakośa ānandakośau ānandakośāḥ
Accusativeānandakośam ānandakośau ānandakośān
Instrumentalānandakośena ānandakośābhyām ānandakośaiḥ ānandakośebhiḥ
Dativeānandakośāya ānandakośābhyām ānandakośebhyaḥ
Ablativeānandakośāt ānandakośābhyām ānandakośebhyaḥ
Genitiveānandakośasya ānandakośayoḥ ānandakośānām
Locativeānandakośe ānandakośayoḥ ānandakośeṣu

Compound ānandakośa -

Adverb -ānandakośam -ānandakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria