Declension table of ?ānandakara

Deva

NeuterSingularDualPlural
Nominativeānandakaram ānandakare ānandakarāṇi
Vocativeānandakara ānandakare ānandakarāṇi
Accusativeānandakaram ānandakare ānandakarāṇi
Instrumentalānandakareṇa ānandakarābhyām ānandakaraiḥ
Dativeānandakarāya ānandakarābhyām ānandakarebhyaḥ
Ablativeānandakarāt ānandakarābhyām ānandakarebhyaḥ
Genitiveānandakarasya ānandakarayoḥ ānandakarāṇām
Locativeānandakare ānandakarayoḥ ānandakareṣu

Compound ānandakara -

Adverb -ānandakaram -ānandakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria