Declension table of ?ānandakalikā

Deva

FeminineSingularDualPlural
Nominativeānandakalikā ānandakalike ānandakalikāḥ
Vocativeānandakalike ānandakalike ānandakalikāḥ
Accusativeānandakalikām ānandakalike ānandakalikāḥ
Instrumentalānandakalikayā ānandakalikābhyām ānandakalikābhiḥ
Dativeānandakalikāyai ānandakalikābhyām ānandakalikābhyaḥ
Ablativeānandakalikāyāḥ ānandakalikābhyām ānandakalikābhyaḥ
Genitiveānandakalikāyāḥ ānandakalikayoḥ ānandakalikānām
Locativeānandakalikāyām ānandakalikayoḥ ānandakalikāsu

Adverb -ānandakalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria