Declension table of ānandakalikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandakalikā | ānandakalike | ānandakalikāḥ |
Vocative | ānandakalike | ānandakalike | ānandakalikāḥ |
Accusative | ānandakalikām | ānandakalike | ānandakalikāḥ |
Instrumental | ānandakalikayā | ānandakalikābhyām | ānandakalikābhiḥ |
Dative | ānandakalikāyai | ānandakalikābhyām | ānandakalikābhyaḥ |
Ablative | ānandakalikāyāḥ | ānandakalikābhyām | ānandakalikābhyaḥ |
Genitive | ānandakalikāyāḥ | ānandakalikayoḥ | ānandakalikānām |
Locative | ānandakalikāyām | ānandakalikayoḥ | ānandakalikāsu |