Declension table of ?ānandakāvya

Deva

NeuterSingularDualPlural
Nominativeānandakāvyam ānandakāvye ānandakāvyāni
Vocativeānandakāvya ānandakāvye ānandakāvyāni
Accusativeānandakāvyam ānandakāvye ānandakāvyāni
Instrumentalānandakāvyena ānandakāvyābhyām ānandakāvyaiḥ
Dativeānandakāvyāya ānandakāvyābhyām ānandakāvyebhyaḥ
Ablativeānandakāvyāt ānandakāvyābhyām ānandakāvyebhyaḥ
Genitiveānandakāvyasya ānandakāvyayoḥ ānandakāvyānām
Locativeānandakāvye ānandakāvyayoḥ ānandakāvyeṣu

Compound ānandakāvya -

Adverb -ānandakāvyam -ānandakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria