Declension table of ?ānandaka

Deva

MasculineSingularDualPlural
Nominativeānandakaḥ ānandakau ānandakāḥ
Vocativeānandaka ānandakau ānandakāḥ
Accusativeānandakam ānandakau ānandakān
Instrumentalānandakena ānandakābhyām ānandakaiḥ ānandakebhiḥ
Dativeānandakāya ānandakābhyām ānandakebhyaḥ
Ablativeānandakāt ānandakābhyām ānandakebhyaḥ
Genitiveānandakasya ānandakayoḥ ānandakānām
Locativeānandake ānandakayoḥ ānandakeṣu

Compound ānandaka -

Adverb -ānandakam -ānandakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria