Declension table of ?ānandajñānagiri

Deva

MasculineSingularDualPlural
Nominativeānandajñānagiriḥ ānandajñānagirī ānandajñānagirayaḥ
Vocativeānandajñānagire ānandajñānagirī ānandajñānagirayaḥ
Accusativeānandajñānagirim ānandajñānagirī ānandajñānagirīn
Instrumentalānandajñānagiriṇā ānandajñānagiribhyām ānandajñānagiribhiḥ
Dativeānandajñānagiraye ānandajñānagiribhyām ānandajñānagiribhyaḥ
Ablativeānandajñānagireḥ ānandajñānagiribhyām ānandajñānagiribhyaḥ
Genitiveānandajñānagireḥ ānandajñānagiryoḥ ānandajñānagirīṇām
Locativeānandajñānagirau ānandajñānagiryoḥ ānandajñānagiriṣu

Compound ānandajñānagiri -

Adverb -ānandajñānagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria