Declension table of ?ānandajñāna

Deva

MasculineSingularDualPlural
Nominativeānandajñānaḥ ānandajñānau ānandajñānāḥ
Vocativeānandajñāna ānandajñānau ānandajñānāḥ
Accusativeānandajñānam ānandajñānau ānandajñānān
Instrumentalānandajñānena ānandajñānābhyām ānandajñānaiḥ ānandajñānebhiḥ
Dativeānandajñānāya ānandajñānābhyām ānandajñānebhyaḥ
Ablativeānandajñānāt ānandajñānābhyām ānandajñānebhyaḥ
Genitiveānandajñānasya ānandajñānayoḥ ānandajñānānām
Locativeānandajñāne ānandajñānayoḥ ānandajñāneṣu

Compound ānandajñāna -

Adverb -ānandajñānam -ānandajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria