Declension table of ?ānandaja

Deva

MasculineSingularDualPlural
Nominativeānandajaḥ ānandajau ānandajāḥ
Vocativeānandaja ānandajau ānandajāḥ
Accusativeānandajam ānandajau ānandajān
Instrumentalānandajena ānandajābhyām ānandajaiḥ
Dativeānandajāya ānandajābhyām ānandajebhyaḥ
Ablativeānandajāt ānandajābhyām ānandajebhyaḥ
Genitiveānandajasya ānandajayoḥ ānandajānām
Locativeānandaje ānandajayoḥ ānandajeṣu

Compound ānandaja -

Adverb -ānandajam -ānandajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria