Declension table of ānandaghana

Deva

MasculineSingularDualPlural
Nominativeānandaghanaḥ ānandaghanau ānandaghanāḥ
Vocativeānandaghana ānandaghanau ānandaghanāḥ
Accusativeānandaghanam ānandaghanau ānandaghanān
Instrumentalānandaghanena ānandaghanābhyām ānandaghanaiḥ
Dativeānandaghanāya ānandaghanābhyām ānandaghanebhyaḥ
Ablativeānandaghanāt ānandaghanābhyām ānandaghanebhyaḥ
Genitiveānandaghanasya ānandaghanayoḥ ānandaghanānām
Locativeānandaghane ānandaghanayoḥ ānandaghaneṣu

Compound ānandaghana -

Adverb -ānandaghanam -ānandaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria