Declension table of ?ānandadīpikā

Deva

FeminineSingularDualPlural
Nominativeānandadīpikā ānandadīpike ānandadīpikāḥ
Vocativeānandadīpike ānandadīpike ānandadīpikāḥ
Accusativeānandadīpikām ānandadīpike ānandadīpikāḥ
Instrumentalānandadīpikayā ānandadīpikābhyām ānandadīpikābhiḥ
Dativeānandadīpikāyai ānandadīpikābhyām ānandadīpikābhyaḥ
Ablativeānandadīpikāyāḥ ānandadīpikābhyām ānandadīpikābhyaḥ
Genitiveānandadīpikāyāḥ ānandadīpikayoḥ ānandadīpikānām
Locativeānandadīpikāyām ānandadīpikayoḥ ānandadīpikāsu

Adverb -ānandadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria