Declension table of ānandadeva

Deva

MasculineSingularDualPlural
Nominativeānandadevaḥ ānandadevau ānandadevāḥ
Vocativeānandadeva ānandadevau ānandadevāḥ
Accusativeānandadevam ānandadevau ānandadevān
Instrumentalānandadevena ānandadevābhyām ānandadevaiḥ
Dativeānandadevāya ānandadevābhyām ānandadevebhyaḥ
Ablativeānandadevāt ānandadevābhyām ānandadevebhyaḥ
Genitiveānandadevasya ānandadevayoḥ ānandadevānām
Locativeānandadeve ānandadevayoḥ ānandadeveṣu

Compound ānandadeva -

Adverb -ānandadevam -ānandadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria