Declension table of ānandadevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandadevaḥ | ānandadevau | ānandadevāḥ |
Vocative | ānandadeva | ānandadevau | ānandadevāḥ |
Accusative | ānandadevam | ānandadevau | ānandadevān |
Instrumental | ānandadevena | ānandadevābhyām | ānandadevaiḥ |
Dative | ānandadevāya | ānandadevābhyām | ānandadevebhyaḥ |
Ablative | ānandadevāt | ānandadevābhyām | ānandadevebhyaḥ |
Genitive | ānandadevasya | ānandadevayoḥ | ānandadevānām |
Locative | ānandadeve | ānandadevayoḥ | ānandadeveṣu |