Declension table of ?ānandadā

Deva

FeminineSingularDualPlural
Nominativeānandadā ānandade ānandadāḥ
Vocativeānandade ānandade ānandadāḥ
Accusativeānandadām ānandade ānandadāḥ
Instrumentalānandadayā ānandadābhyām ānandadābhiḥ
Dativeānandadāyai ānandadābhyām ānandadābhyaḥ
Ablativeānandadāyāḥ ānandadābhyām ānandadābhyaḥ
Genitiveānandadāyāḥ ānandadayoḥ ānandadānām
Locativeānandadāyām ānandadayoḥ ānandadāsu

Adverb -ānandadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria