Declension table of ?ānandada

Deva

MasculineSingularDualPlural
Nominativeānandadaḥ ānandadau ānandadāḥ
Vocativeānandada ānandadau ānandadāḥ
Accusativeānandadam ānandadau ānandadān
Instrumentalānandadena ānandadābhyām ānandadaiḥ ānandadebhiḥ
Dativeānandadāya ānandadābhyām ānandadebhyaḥ
Ablativeānandadāt ānandadābhyām ānandadebhyaḥ
Genitiveānandadasya ānandadayoḥ ānandadānām
Locativeānandade ānandadayoḥ ānandadeṣu

Compound ānandada -

Adverb -ānandadam -ānandadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria