Declension table of ?ānandacidghana

Deva

NeuterSingularDualPlural
Nominativeānandacidghanam ānandacidghane ānandacidghanāni
Vocativeānandacidghana ānandacidghane ānandacidghanāni
Accusativeānandacidghanam ānandacidghane ānandacidghanāni
Instrumentalānandacidghanena ānandacidghanābhyām ānandacidghanaiḥ
Dativeānandacidghanāya ānandacidghanābhyām ānandacidghanebhyaḥ
Ablativeānandacidghanāt ānandacidghanābhyām ānandacidghanebhyaḥ
Genitiveānandacidghanasya ānandacidghanayoḥ ānandacidghanānām
Locativeānandacidghane ānandacidghanayoḥ ānandacidghaneṣu

Compound ānandacidghana -

Adverb -ānandacidghanam -ānandacidghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria