Declension table of ānandacidghanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandacidghanam | ānandacidghane | ānandacidghanāni |
Vocative | ānandacidghana | ānandacidghane | ānandacidghanāni |
Accusative | ānandacidghanam | ānandacidghane | ānandacidghanāni |
Instrumental | ānandacidghanena | ānandacidghanābhyām | ānandacidghanaiḥ |
Dative | ānandacidghanāya | ānandacidghanābhyām | ānandacidghanebhyaḥ |
Ablative | ānandacidghanāt | ānandacidghanābhyām | ānandacidghanebhyaḥ |
Genitive | ānandacidghanasya | ānandacidghanayoḥ | ānandacidghanānām |
Locative | ānandacidghane | ānandacidghanayoḥ | ānandacidghaneṣu |