Declension table of ānandacaturdaśīvrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandacaturdaśīvratam | ānandacaturdaśīvrate | ānandacaturdaśīvratāni |
Vocative | ānandacaturdaśīvrata | ānandacaturdaśīvrate | ānandacaturdaśīvratāni |
Accusative | ānandacaturdaśīvratam | ānandacaturdaśīvrate | ānandacaturdaśīvratāni |
Instrumental | ānandacaturdaśīvratena | ānandacaturdaśīvratābhyām | ānandacaturdaśīvrataiḥ |
Dative | ānandacaturdaśīvratāya | ānandacaturdaśīvratābhyām | ānandacaturdaśīvratebhyaḥ |
Ablative | ānandacaturdaśīvratāt | ānandacaturdaśīvratābhyām | ānandacaturdaśīvratebhyaḥ |
Genitive | ānandacaturdaśīvratasya | ānandacaturdaśīvratayoḥ | ānandacaturdaśīvratānām |
Locative | ānandacaturdaśīvrate | ānandacaturdaśīvratayoḥ | ānandacaturdaśīvrateṣu |