Declension table of ?ānandabhujā

Deva

FeminineSingularDualPlural
Nominativeānandabhujā ānandabhuje ānandabhujāḥ
Vocativeānandabhuje ānandabhuje ānandabhujāḥ
Accusativeānandabhujām ānandabhuje ānandabhujāḥ
Instrumentalānandabhujayā ānandabhujābhyām ānandabhujābhiḥ
Dativeānandabhujāyai ānandabhujābhyām ānandabhujābhyaḥ
Ablativeānandabhujāyāḥ ānandabhujābhyām ānandabhujābhyaḥ
Genitiveānandabhujāyāḥ ānandabhujayoḥ ānandabhujānām
Locativeānandabhujāyām ānandabhujayoḥ ānandabhujāsu

Adverb -ānandabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria