Declension table of ?ānandabhuj

Deva

NeuterSingularDualPlural
Nominativeānandabhuk ānandabhujī ānandabhuñji
Vocativeānandabhuk ānandabhujī ānandabhuñji
Accusativeānandabhuk ānandabhujī ānandabhuñji
Instrumentalānandabhujā ānandabhugbhyām ānandabhugbhiḥ
Dativeānandabhuje ānandabhugbhyām ānandabhugbhyaḥ
Ablativeānandabhujaḥ ānandabhugbhyām ānandabhugbhyaḥ
Genitiveānandabhujaḥ ānandabhujoḥ ānandabhujām
Locativeānandabhuji ānandabhujoḥ ānandabhukṣu

Compound ānandabhuk -

Adverb -ānandabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria