Declension table of ?ānandabhuj

Deva

MasculineSingularDualPlural
Nominativeānandabhuk ānandabhujau ānandabhujaḥ
Vocativeānandabhuk ānandabhujau ānandabhujaḥ
Accusativeānandabhujam ānandabhujau ānandabhujaḥ
Instrumentalānandabhujā ānandabhugbhyām ānandabhugbhiḥ
Dativeānandabhuje ānandabhugbhyām ānandabhugbhyaḥ
Ablativeānandabhujaḥ ānandabhugbhyām ānandabhugbhyaḥ
Genitiveānandabhujaḥ ānandabhujoḥ ānandabhujām
Locativeānandabhuji ānandabhujoḥ ānandabhukṣu

Compound ānandabhuk -

Adverb -ānandabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria