Declension table of ?ānandabhairavī

Deva

FeminineSingularDualPlural
Nominativeānandabhairavī ānandabhairavyau ānandabhairavyaḥ
Vocativeānandabhairavi ānandabhairavyau ānandabhairavyaḥ
Accusativeānandabhairavīm ānandabhairavyau ānandabhairavīḥ
Instrumentalānandabhairavyā ānandabhairavībhyām ānandabhairavībhiḥ
Dativeānandabhairavyai ānandabhairavībhyām ānandabhairavībhyaḥ
Ablativeānandabhairavyāḥ ānandabhairavībhyām ānandabhairavībhyaḥ
Genitiveānandabhairavyāḥ ānandabhairavyoḥ ānandabhairavīṇām
Locativeānandabhairavyām ānandabhairavyoḥ ānandabhairavīṣu

Compound ānandabhairavi - ānandabhairavī -

Adverb -ānandabhairavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria