Declension table of ?ānandabhairava

Deva

MasculineSingularDualPlural
Nominativeānandabhairavaḥ ānandabhairavau ānandabhairavāḥ
Vocativeānandabhairava ānandabhairavau ānandabhairavāḥ
Accusativeānandabhairavam ānandabhairavau ānandabhairavān
Instrumentalānandabhairaveṇa ānandabhairavābhyām ānandabhairavaiḥ ānandabhairavebhiḥ
Dativeānandabhairavāya ānandabhairavābhyām ānandabhairavebhyaḥ
Ablativeānandabhairavāt ānandabhairavābhyām ānandabhairavebhyaḥ
Genitiveānandabhairavasya ānandabhairavayoḥ ānandabhairavāṇām
Locativeānandabhairave ānandabhairavayoḥ ānandabhairaveṣu

Compound ānandabhairava -

Adverb -ānandabhairavam -ānandabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria