Declension table of ānandabāṣpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānandabāṣpaḥ | ānandabāṣpau | ānandabāṣpāḥ |
Vocative | ānandabāṣpa | ānandabāṣpau | ānandabāṣpāḥ |
Accusative | ānandabāṣpam | ānandabāṣpau | ānandabāṣpān |
Instrumental | ānandabāṣpeṇa | ānandabāṣpābhyām | ānandabāṣpaiḥ |
Dative | ānandabāṣpāya | ānandabāṣpābhyām | ānandabāṣpebhyaḥ |
Ablative | ānandabāṣpāt | ānandabāṣpābhyām | ānandabāṣpebhyaḥ |
Genitive | ānandabāṣpasya | ānandabāṣpayoḥ | ānandabāṣpāṇām |
Locative | ānandabāṣpe | ānandabāṣpayoḥ | ānandabāṣpeṣu |