Declension table of ānandabāṣpa

Deva

MasculineSingularDualPlural
Nominativeānandabāṣpaḥ ānandabāṣpau ānandabāṣpāḥ
Vocativeānandabāṣpa ānandabāṣpau ānandabāṣpāḥ
Accusativeānandabāṣpam ānandabāṣpau ānandabāṣpān
Instrumentalānandabāṣpeṇa ānandabāṣpābhyām ānandabāṣpaiḥ
Dativeānandabāṣpāya ānandabāṣpābhyām ānandabāṣpebhyaḥ
Ablativeānandabāṣpāt ānandabāṣpābhyām ānandabāṣpebhyaḥ
Genitiveānandabāṣpasya ānandabāṣpayoḥ ānandabāṣpāṇām
Locativeānandabāṣpe ānandabāṣpayoḥ ānandabāṣpeṣu

Compound ānandabāṣpa -

Adverb -ānandabāṣpam -ānandabāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria