Declension table of ?ānandāśru

Deva

NeuterSingularDualPlural
Nominativeānandāśru ānandāśruṇī ānandāśrūṇi
Vocativeānandāśru ānandāśruṇī ānandāśrūṇi
Accusativeānandāśru ānandāśruṇī ānandāśrūṇi
Instrumentalānandāśruṇā ānandāśrubhyām ānandāśrubhiḥ
Dativeānandāśruṇe ānandāśrubhyām ānandāśrubhyaḥ
Ablativeānandāśruṇaḥ ānandāśrubhyām ānandāśrubhyaḥ
Genitiveānandāśruṇaḥ ānandāśruṇoḥ ānandāśrūṇām
Locativeānandāśruṇi ānandāśruṇoḥ ānandāśruṣu

Compound ānandāśru -

Adverb -ānandāśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria