Declension table of ānandāśrama

Deva

MasculineSingularDualPlural
Nominativeānandāśramaḥ ānandāśramau ānandāśramāḥ
Vocativeānandāśrama ānandāśramau ānandāśramāḥ
Accusativeānandāśramam ānandāśramau ānandāśramān
Instrumentalānandāśrameṇa ānandāśramābhyām ānandāśramaiḥ
Dativeānandāśramāya ānandāśramābhyām ānandāśramebhyaḥ
Ablativeānandāśramāt ānandāśramābhyām ānandāśramebhyaḥ
Genitiveānandāśramasya ānandāśramayoḥ ānandāśramāṇām
Locativeānandāśrame ānandāśramayoḥ ānandāśrameṣu

Compound ānandāśrama -

Adverb -ānandāśramam -ānandāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria