Declension table of ?ānandātman

Deva

NeuterSingularDualPlural
Nominativeānandātma ānandātmanī ānandātmāni
Vocativeānandātman ānandātma ānandātmanī ānandātmāni
Accusativeānandātma ānandātmanī ānandātmāni
Instrumentalānandātmanā ānandātmabhyām ānandātmabhiḥ
Dativeānandātmane ānandātmabhyām ānandātmabhyaḥ
Ablativeānandātmanaḥ ānandātmabhyām ānandātmabhyaḥ
Genitiveānandātmanaḥ ānandātmanoḥ ānandātmanām
Locativeānandātmani ānandātmanoḥ ānandātmasu

Compound ānandātma -

Adverb -ānandātma -ānandātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria