Declension table of ānandātman

Deva

MasculineSingularDualPlural
Nominativeānandātmā ānandātmānau ānandātmānaḥ
Vocativeānandātman ānandātmānau ānandātmānaḥ
Accusativeānandātmānam ānandātmānau ānandātmanaḥ
Instrumentalānandātmanā ānandātmabhyām ānandātmabhiḥ
Dativeānandātmane ānandātmabhyām ānandātmabhyaḥ
Ablativeānandātmanaḥ ānandātmabhyām ānandātmabhyaḥ
Genitiveānandātmanaḥ ānandātmanoḥ ānandātmanām
Locativeānandātmani ānandātmanoḥ ānandātmasu

Compound ānandātma -

Adverb -ānandātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria