Declension table of ?ānandāmṛtarūpā

Deva

FeminineSingularDualPlural
Nominativeānandāmṛtarūpā ānandāmṛtarūpe ānandāmṛtarūpāḥ
Vocativeānandāmṛtarūpe ānandāmṛtarūpe ānandāmṛtarūpāḥ
Accusativeānandāmṛtarūpām ānandāmṛtarūpe ānandāmṛtarūpāḥ
Instrumentalānandāmṛtarūpayā ānandāmṛtarūpābhyām ānandāmṛtarūpābhiḥ
Dativeānandāmṛtarūpāyai ānandāmṛtarūpābhyām ānandāmṛtarūpābhyaḥ
Ablativeānandāmṛtarūpāyāḥ ānandāmṛtarūpābhyām ānandāmṛtarūpābhyaḥ
Genitiveānandāmṛtarūpāyāḥ ānandāmṛtarūpayoḥ ānandāmṛtarūpāṇām
Locativeānandāmṛtarūpāyām ānandāmṛtarūpayoḥ ānandāmṛtarūpāsu

Adverb -ānandāmṛtarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria