Declension table of ?ānandāmṛtarūpa

Deva

MasculineSingularDualPlural
Nominativeānandāmṛtarūpaḥ ānandāmṛtarūpau ānandāmṛtarūpāḥ
Vocativeānandāmṛtarūpa ānandāmṛtarūpau ānandāmṛtarūpāḥ
Accusativeānandāmṛtarūpam ānandāmṛtarūpau ānandāmṛtarūpān
Instrumentalānandāmṛtarūpeṇa ānandāmṛtarūpābhyām ānandāmṛtarūpaiḥ ānandāmṛtarūpebhiḥ
Dativeānandāmṛtarūpāya ānandāmṛtarūpābhyām ānandāmṛtarūpebhyaḥ
Ablativeānandāmṛtarūpāt ānandāmṛtarūpābhyām ānandāmṛtarūpebhyaḥ
Genitiveānandāmṛtarūpasya ānandāmṛtarūpayoḥ ānandāmṛtarūpāṇām
Locativeānandāmṛtarūpe ānandāmṛtarūpayoḥ ānandāmṛtarūpeṣu

Compound ānandāmṛtarūpa -

Adverb -ānandāmṛtarūpam -ānandāmṛtarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria