Declension table of ānandāmṛtarūpa

Deva

MasculineSingularDualPlural
Nominativeānandāmṛtarūpaḥ ānandāmṛtarūpau ānandāmṛtarūpāḥ
Vocativeānandāmṛtarūpa ānandāmṛtarūpau ānandāmṛtarūpāḥ
Accusativeānandāmṛtarūpam ānandāmṛtarūpau ānandāmṛtarūpān
Instrumentalānandāmṛtarūpeṇa ānandāmṛtarūpābhyām ānandāmṛtarūpaiḥ
Dativeānandāmṛtarūpāya ānandāmṛtarūpābhyām ānandāmṛtarūpebhyaḥ
Ablativeānandāmṛtarūpāt ānandāmṛtarūpābhyām ānandāmṛtarūpebhyaḥ
Genitiveānandāmṛtarūpasya ānandāmṛtarūpayoḥ ānandāmṛtarūpāṇām
Locativeānandāmṛtarūpe ānandāmṛtarūpayoḥ ānandāmṛtarūpeṣu

Compound ānandāmṛtarūpa -

Adverb -ānandāmṛtarūpam -ānandāmṛtarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria