Declension table of ?ānandāmṛta

Deva

NeuterSingularDualPlural
Nominativeānandāmṛtam ānandāmṛte ānandāmṛtāni
Vocativeānandāmṛta ānandāmṛte ānandāmṛtāni
Accusativeānandāmṛtam ānandāmṛte ānandāmṛtāni
Instrumentalānandāmṛtena ānandāmṛtābhyām ānandāmṛtaiḥ
Dativeānandāmṛtāya ānandāmṛtābhyām ānandāmṛtebhyaḥ
Ablativeānandāmṛtāt ānandāmṛtābhyām ānandāmṛtebhyaḥ
Genitiveānandāmṛtasya ānandāmṛtayoḥ ānandāmṛtānām
Locativeānandāmṛte ānandāmṛtayoḥ ānandāmṛteṣu

Compound ānandāmṛta -

Adverb -ānandāmṛtam -ānandāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria