Declension table of ?ānandācala

Deva

MasculineSingularDualPlural
Nominativeānandācalaḥ ānandācalau ānandācalāḥ
Vocativeānandācala ānandācalau ānandācalāḥ
Accusativeānandācalam ānandācalau ānandācalān
Instrumentalānandācalena ānandācalābhyām ānandācalaiḥ ānandācalebhiḥ
Dativeānandācalāya ānandācalābhyām ānandācalebhyaḥ
Ablativeānandācalāt ānandācalābhyām ānandācalebhyaḥ
Genitiveānandācalasya ānandācalayoḥ ānandācalānām
Locativeānandācale ānandācalayoḥ ānandācaleṣu

Compound ānandācala -

Adverb -ānandācalam -ānandācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria