Declension table of ?ānandā

Deva

FeminineSingularDualPlural
Nominativeānandā ānande ānandāḥ
Vocativeānande ānande ānandāḥ
Accusativeānandām ānande ānandāḥ
Instrumentalānandayā ānandābhyām ānandābhiḥ
Dativeānandāyai ānandābhyām ānandābhyaḥ
Ablativeānandāyāḥ ānandābhyām ānandābhyaḥ
Genitiveānandāyāḥ ānandayoḥ ānandānām
Locativeānandāyām ānandayoḥ ānandāsu

Adverb -ānandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria