Declension table of ?ānanānta

Deva

MasculineSingularDualPlural
Nominativeānanāntaḥ ānanāntau ānanāntāḥ
Vocativeānanānta ānanāntau ānanāntāḥ
Accusativeānanāntam ānanāntau ānanāntān
Instrumentalānanāntena ānanāntābhyām ānanāntaiḥ ānanāntebhiḥ
Dativeānanāntāya ānanāntābhyām ānanāntebhyaḥ
Ablativeānanāntāt ānanāntābhyām ānanāntebhyaḥ
Genitiveānanāntasya ānanāntayoḥ ānanāntānām
Locativeānanānte ānanāntayoḥ ānanānteṣu

Compound ānanānta -

Adverb -ānanāntam -ānanāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria