Declension table of ?ānamitā

Deva

FeminineSingularDualPlural
Nominativeānamitā ānamite ānamitāḥ
Vocativeānamite ānamite ānamitāḥ
Accusativeānamitām ānamite ānamitāḥ
Instrumentalānamitayā ānamitābhyām ānamitābhiḥ
Dativeānamitāyai ānamitābhyām ānamitābhyaḥ
Ablativeānamitāyāḥ ānamitābhyām ānamitābhyaḥ
Genitiveānamitāyāḥ ānamitayoḥ ānamitānām
Locativeānamitāyām ānamitayoḥ ānamitāsu

Adverb -ānamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria