Declension table of ?ānamita

Deva

NeuterSingularDualPlural
Nominativeānamitam ānamite ānamitāni
Vocativeānamita ānamite ānamitāni
Accusativeānamitam ānamite ānamitāni
Instrumentalānamitena ānamitābhyām ānamitaiḥ
Dativeānamitāya ānamitābhyām ānamitebhyaḥ
Ablativeānamitāt ānamitābhyām ānamitebhyaḥ
Genitiveānamitasya ānamitayoḥ ānamitānām
Locativeānamite ānamitayoḥ ānamiteṣu

Compound ānamita -

Adverb -ānamitam -ānamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria